Blog | Examin

NCERT Solutions Class 7 Sanskrit Chapter 9 – Download PDF

Get here NCERT Solutions Class 7 Sanskrit Chapter 9. These NCERT Solutions for Class 7 of Sanskrit subject includes detailed answers to all the questions in Chapter 9 – Vishvabandhutwam provided in NCERT Book which is prescribed for Class 7 in schools.

Book: National Council of Educational Research and Training (NCERT)
Class: 7th Class
Subject: Sanskrit
Chapter: Chapter 9 – Vishvabandhutwam

NCERT Solutions Class 7 Sanskrit Chapter 9 – Free Download PDF

NCERT Solutions Class 7 Sanskrit Chapter 9 – Vishvabandhutwam

Question 1:

उच्चारणं कुरुत-

दुर्भिक्षे राष्ट्रविप्लवे विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावाम् विद्वेषस्य
ध्यातव्यम् दुःखभाक् प्रदर्शयन्ति

Answer:

विद्यार्थी इसका उच्चारण करें।

Question 2:

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

परस्य दुःखम् आत्मानम् बाधितः परिवारः सम्पन्नम् त्यक्त्वा सम्पूर्णे

स्वकीयम् ………………………
अवरुद्धः ………………………
कुटुम्बकम् ………………………
अन्यस्य ………………………
अपहाय ………………………
समृद्धम् ………………………
कष्टम् ………………………
निखिले ………………………

Answer:

स्वकीयम् आत्मानम्
अवरुद्धः बाधितः
कुटुम्बकम् परिवारः
अन्यस्य परस्य
अपहाय त्यक्त्वा
समृद्धम् सम्पन्नम्
कष्टम् दुःखम्
निखिले सम्पूर्णे

Question 3:

रेखाङ्कितानि पदानि संशोध्य लिखत-

(क) छात्राः क्रीडाक्षेत्रे कुन्दुकात् क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।

(घ) त्वं किं नाम?

(ङ) गुरुं नमः।

Answer:

(क) छात्रा: क्रीडाक्षेत्रे कन्दुकेन् क्रीडन्ति।

(ख) ता: बालिका: मधुरं गायन्ति।

(ग) अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वाम् किं नाम?

(ङ) गुरवे नम:।

Page No 57:

Question 4:

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अधुना मित्रतायाः लघुचेतसाम् गृहीत्वा दुःखिनः दानवाः

शत्रुतायाः ………………………
पुरा ………………………
मानवाः ………………………
उदारचरितानाम् ………………………
सुखिनः ………………………
अपहाय ………………………

Answer:

शत्रुतायाः मित्रतायाः
पुरा अधुना
मानवाः दानवाः
उदारचरितानाम् लघुचेतसाम्
सुखिनः दुःखिनः
अपहाय गृहीत्वा

Question 5:

अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-

पदानि लिङ्गम् विभक्तिः वचनम्
बन्धुः ……………… ……………… ………………
देशान् ……………… ……………… ………………
घृणायाः ……………… …………….. ……………
कुटुम्बकम् ……………… ……………… ………………
रक्षायाम् ……………… ……………… ………………
ज्ञानविज्ञानयोः ……………… ……………… ………………

Answer:

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

पुँल्लिङ्गम्

प्रथमा

एकवचनम्

देशान्‌

पुँल्लिङ्गम्

द्वितीया

बहुवचनम्

घृणाया:

स्त्रीलिङ्गम्

पञ्चमी

एकवचनम्

कुटुम्बकम्‌

स्त्रीलिङ्गम्

द्वितीया

एकवचनम्

रक्षायाम्‌

स्त्रीलिङ्गम्

सप्तमी

एकवचनम्

ज्ञानविज्ञानयोः

पुँल्लिङ्गम्

सप्तमी

द्विवचनम्

Page No 58:

Question 6:

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)

 ……………….. उभयतः गोपालिकाः। (कृष्ण)

(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)

……………….. परितः भक्ताः। (मन्दिर)

(ग) सूर्याय नमः। (सूर्य)

……………. नमः। (गुरु)

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)

……………. उपरि सैनिकः। (अश्व)

Answer:

(क) विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)

कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परित: गोचारणभूमि:। (ग्राम)

मन्दिरं परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नम:। (सूर्य)

गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगा:। (वृक्ष)

अश्वस्य उपरि सैनिक:। (अश्व)

Question 7:

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………….. नमः। (हरिं/हरये)

(ख) ……………….. पारितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)

(ग) ……………….. नमः। (अम्बायाः/अम्बायै)

(घ) ……………….. उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)

(ङ) ……………. उभयतः पत्रौ स्तः। (पितरम्/पितुः)

Answer:

(क) हरये नम:। (हरिं/हरये)

(ख) ग्रामम्‌ परित: कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्‌)

(ग) अम्बायै नम:। (अम्बाया:/अम्बायै)

(घ) ञ्चस्य उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्‌)

(ङ) पितरम्‌ उभयत: पुत्रौ स्त:। (पितरम्‌/पितु:)