Blog | Examin

NCERT Solutions Class 7 Sanskrit Chapter 3 – Download PDF

Get here NCERT Solutions Class 7 Sanskrit Chapter 3. These NCERT Solutions for Class 7 of Sanskrit subject includes detailed answers to all the questions in Chapter 3 – Trivarn Dhwaj provided in NCERT Book which is prescribed for Class 7 in schools.

Book: National Council of Educational Research and Training (NCERT)
Class: 7th Class
Subject: Sanskrit
Chapter: Chapter 3 – Trivarn Dhwaj

NCERT Solutions Class 7 Sanskrit Chapter 3 – Free Download PDF

NCERT Solutions Class 7 Sanskrit Chapter 3 – Trivarn Dhwaj

Question 1:

शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत-

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।
(घ) चक्रे त्रिंशत् अराः सन्ति
(ङ) चक्रं प्रगतेः द्योतकम्।

Answer:

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। आम्
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। आम्
(घ) चक्रे त्रिंशत् अराः सन्ति
(ङ) चक्रं प्रगतेः द्योतकम्। आम्

Question 2:

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि विभक्तिः वचनम्
यथा-  त्रयाणाम् षष्ठी बहुवचनम्
समृद्धेः ……………. ……………
वर्णानाम् …………… ……………
उत्साहस्य …………… ……………
नागरिकैः …………… ……………
सात्त्विकतायाः …………… ……………
प्राणानाम् …………… ……………
सभायाम् …………… ……………

Answer:

पदानि

विभक्ति:

वचनम्‌

यथा- त्रयाणाम्‌

षष्ठी

बहुवचनम्‌

समृद्धे:

षष्ठी

एकवचनम्

वर्णानाम्‌

षष्ठी

बहुवचनम्‌

उत्साहस्य

षष्ठी

एकवचनम्

नागरिकै:

तृतीया

बहुवचनम्‌

सातित्त्वकतायाः

षष्ठी

एकवचनम्‌

प्राणानाम्‌

षष्ठी

बहुवचनम्‌

सभायाम् सप्तमी एकवचनम्

Question 3:

एकपदेन उत्तरत-

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?

Answer:

(क) अस्माकं ध्वजे त्रयः वर्णाः सन्ति।

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः केशर वर्णः।

(ग) अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति।

(घ) त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः।

Page No 48:

Question 4:

एकवाक्येन उत्तरत-

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?

(ख) अशोकस्तम्भः कुत्र अस्ति?

(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?

(घ) अशोकचक्रे कति अराः सन्ति?

Answer:

(क) अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति।

(ख) अशोकस्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तालन स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति।

(घ) अशोकचक्रे चतुर्विंशतिः अराः सन्ति।

Question 5:

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।

(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।

(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।

(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।

Answer:

(क) अस्माकं कः विश्वविजयी भवेत्?

(ख) स्वधर्मात् किम् वयं न कुर्याम?

(ग) एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?

(घ) कस्य समक्षं विजयः सुनिश्चितः भवेत्?

Question 6:

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्
अग्निशिखा सप्तमी अग्निशिखायाम् ……………… ………………
सभा चतुर्थी ……………… सभाभ्याम् ………………
अहिंसा द्वितीया अहिंसाम् ……………… ………………
सफलता पञ्चमी ……………… सफलताभ्याम् ………………
सूचिका तृतीया सूचिकया ……………… ………………

Answer:

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा पट्टिका

षष्ठी

पट्टिकाया:

पट्टिकयो:

पट्टिकानाम्:

अग्निशिखा

सप्तमी

अग्निशिखायाम्‌

अग्निशिखयो:

अग्निशिखासु

सभा

चतुर्थी

सभायै

सभाभ्याम्‌

सभाभ्य:

अहिंसा

द्वितीया

अहिंसाम्‌

हिंसे

हिंसा:

सफलता

पञ्चमी

सफलतया:

सफलताभ्याम्

सफलताभ्य:

सूचिका

तृतीया

सूचिकया

सूचिकाभ्याम्

सूचिकाभि:

Page No 49:

Question 7:

समुचितमेलनं कृत्वा लिखत-

    क              ख
केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

Answer:

    क              ख
केशरवर्णः शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं 22 जुलाई 1947 तमे वर्षे जातम्।