NCERT Solutions Class 7 Sanskrit Chapter 13 – Download PDF

Scholarship Examination in India

Get here NCERT Solutions Class 7 Sanskrit Chapter 13. These NCERT Solutions for Class 7 of Sanskrit subject includes detailed answers to all the questions in Chapter 13 – Subhashitani provided in NCERT Book which is prescribed for Class 7 in schools.

Book: National Council of Educational Research and Training (NCERT)
Class: 7th Class
Subject: Sanskrit
Chapter: Chapter 13 – Subhashitani

NCERT Solutions Class 7 Sanskrit Chapter 13 – Free Download PDF

Print Friendly, PDF & Email

NCERT Solutions Class 7 Sanskrit Chapter 13 – Subhashitani

Question 1:

सर्वान् श्लोकान् सस्वरं गायत।

Answer:

विद्यार्थी इसे स्वयं गाएँ।

Question 2:

यथायोग्यं श्लोकांशान्‌ मेलयत-

         क             ख
धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।

Answer:

         क             ख
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्यः बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।

Page No 4:

Question 3:

एकपदेन उत्तरत-

(क) पृथिव्यां कति रत्नानि?

(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?

(ग) पृथिवी केन धार्यते?

(घ) कैः सङ्गितं कुर्वीत?

(ङ) लोके वशीकृतिः का?

Answer:

(क) पृथिव्यां त्रीणि रत्नानि।

(ख) मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।

(ग) पृथिवी सत्येन धार्यते।

(घ) सद्भिः सङ्गितं कुर्वीत।

(ङ) लोके वशीकृतिः क्षमा।

Question 4:

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) सत्येन वाति वायुः।

(ख) सद्भिः एव सहासीत।

(ग) वसुन्धरा बहुरत्ना भवति।

(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।

(ङ) सद्भिः मैत्रीं कुर्वीत।

Answer:

(क) केन वाति वायु:?

(ख) काभि: एव सहासीत?

(ग) का बहुरत्ना भवति?

(घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्‌?

(ङ) काभिः मैत्रीं कुर्वीत?

Question 5:

प्रश्नानामुत्तराणि लिखत-

(क) कुत्रः विस्मयः न कर्त्तव्यः?

(ख) पृथिव्यां त्रीणि रत्नानि कानि?

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?

Answer:

(क) बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:।

(ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।

(ग) त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्‌।

Page No 5:

Question 6:

मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम्

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्
…………………… …………………… ……………………
…………………… …………………… ……………………
…………………… …………………… ……………………

Answer:

पुँल्लिङ्गम्

स्त्रीलिङ्गम्

नपुंसकलिङ्गम्

सत्येन

वसुन्धरा

रत्नानि

रवि

पृथ्वी

सुखी

अन्नम्

वहि्नः

सङ्गतिम्

Question 7:

अधोलिखितपदेषु धातव: के सन्ति?

पदम् धातुः
करोति …………..
पश्य …………..
भवेत् …………..
तिष्ठति …………..

Answer:

पदम्‌

धातु:

कर्त्तव्य:

कृ

पश्य

दृश्

भवेत्‌

भू

स्थित:

स्था

Print Friendly, PDF & Email

Leave a Reply