NCERT Solutions Class 7 Sanskrit Chapter 11 – Download PDF

Scholarship Examination in India

Get here NCERT Solutions Class 7 Sanskrit Chapter 11. These NCERT Solutions for Class 7 of Sanskrit subject includes detailed answers to all the questions in Chapter 11 – Sadachar provided in NCERT Book which is prescribed for Class 7 in schools.

Book: National Council of Educational Research and Training (NCERT)
Class: 7th Class
Subject: Sanskrit
Chapter: Chapter 11 – Sadachar

NCERT Solutions Class 7 Sanskrit Chapter 11 – Free Download PDF

Print Friendly, PDF & Email

NCERT Solutions Class 7 Sanskrit Chapter 11 – Sadachar

Question 1:

सर्वान् श्लोकान् सस्वरं गायत।

Answer:

विद्यार्थी इन श्लोकों को स्वयं गाएँ।

Question 2:

उपयुक्तथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत

(क) प्रातः काले ईश्वरं स्मरेत्।
(ख) अनृतं ब्रूयात।
(ग) मनसा श्रेष्ठजनं सेवेत।
(घ) मित्रेण कलहं कृत्वा जनः सुखी भवति।
(ङ) श्वः कार्यम् अद्य कुर्वीत।

Answer:

(क) प्रातः काले ईश्वरं स्मरेत्। आम्
(ख) अनृतं ब्रूयात।
(ग) मनसा श्रेष्ठजनं सेवेत। आम्
(घ) मित्रेण कलहं कृत्वा जनः सुखी भवति।
(ङ) श्वः कार्यम् अद्य कुर्वीत। आम्

Question 3:

एकपदेन उत्तरत-

(क) कः न प्रतीक्षते?

(ख) सत्यता कदा व्यवहारे स्यात्?

(ग) किं ब्रूयात्?

(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत्?

Answer:

(क) मृत्युः न प्रतीक्षते।

(ख) सत्यता औदार्यम् व्यवहारे स्यात्।

(ग) सत्यं ब्रूयात्।

(घ) मित्रेण सह कलहं कृत्वा नरः सुखी न भवेत्।

Question 4:

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मृत्युः न प्रतीक्षते।

(ख) कलहं कृत्वा नरः दुःखी भवति।

(ग) पितरं कर्मणा सेवेत।

(घ) व्यवहारे मृदुता श्रेयसी।

(ङ) सर्वदा व्यवहारे ऋजुता विधेया।

Answer:

(क) कः न प्रतीक्षते?

(ख) किं कृत्वा नरः दुःखी भवति?

(ग) कम् कर्मणा सेवेत?

(घ) व्यवहारे का श्रेयसी?

(ङ) कदा व्यवहारे ऋजुता विधेया?

Page No 33:

Question 5:

प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।

(क) ………………………………….। (ख) ………………………………….।
(ग) ………………………………….। (घ) ………………………………….।
(ङ) ………………………………….। (च) ………………………………….।
(छ) ………………………………….। (ज) ………………………………….।

Answer:

(क) अनृतं प्रियं च न ब्रूयात्। (ख) व्यवहारे सर्वदा औदार्यं स्यात्।
(ग) श्रेष्ठजनं कर्मणा सेवेत्। (घ) व्यवहारे कदाचन कौटिल्यं न स्यात्।
(ङ) सत्यमं अप्रियं च न ब्रूयात्। (च) वाचा गुरुं सेवेत्।
(छ) सत्यं प्रियं च ब्रूयात्। (ज) मनसा मातरं पितरं च सेवेत्।

Question 6:

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

तथा कदाचन सदा अपि

(क) भक्तः ……………………. ईश्वरं स्मरति।

(ख) असत्यं ……………………. वक्तव्यम्।

(ग) प्रियं ………………… सत्यं वदेत्।

(घ) लता मेधा ……………………….. विद्यालयं गच्छतः।

(ङ) ……………………….. कुशाली भवान्?

(च) महात्मागान्धी …………………. अहिंसां न अत्यजत्।

Answer:

(क) भक्तः सदा ईश्वरं स्मरति।

(ख) असत्यं  वक्तव्यम्।

(ग) प्रियं तथा सत्यं वदेत्।

(घ) लता मेधा  विद्यालयं गच्छतः।

(ङ) अपि कुशाली भवान्?

(च) महात्मागान्धी कदाचन अहिंसां न अत्यजत्।

Page No 34:

Question 7:

चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

लिखति कक्षायाम् श्यामपट्टे लिखन्ति सः पुस्तिकायाम्
शिक्षकः छात्राः उत्तराणि प्रश्नम् ते

……………………………………………………………………………………………………………….

……………………………………………………………………………………………………………….

……………………………………………………………………………………………………………….

……………………………………………………………………………………………………………….

Answer:

(क) स: शिक्षक: कक्षायाम्‌ श्यामपट्टे प्रश्नम्‌ लिखति।

(ख) ते छात्रा: पुस्तिकायाम्‌ उत्तराणि लिखन्ति।

(ग) शिक्षक: ‘बालक:’ पदम् लिखित।

(घ) केयन् छात्रा: श्यायपट्टम् पश्यन्ति।

(ङ) तत्र एकं पुस्तकम् मंचे अस्ति।

Print Friendly, PDF & Email

Leave a Reply